Protected by Copyscape Website Copyright Protection

Monday, April 26, 2010

KIRATA VARAHI STAVAH

This is the KIRATA VARAHI STAVAH which is used for subjugation of one's enemies (satru vashya and satru samhara). This stotra is used for counter attacking the abhicharika prayogas and is proved to be very effective.

Care should be taken in parayana of this stavah and MY SINCERE ADVICE TO THE
ASPIRANTS IS THAT PRAYOGA SHOULD BE PERFORMED ON ONE'S OWN MIND FOR THE SUBJUGATION OF KAMA, KRODHA, LOBHA, MADA, MAATSARYA. THIS IS THE UTTAMA LAKSHANA OF THE UPASAKA.


Asya kirata varahi stotra mantrasya  kirata varaha rishih  anushtup
chandah  satrunivarini varahi devata  tadanugrahena sarvopadrava
santyarthe jape viniyogah

Ugrarupaam Mahadevim  satrumaaranatatparaam
Kruraam kiraatavaraahim  vandeham kaaryasiddhaye

Svaapahinaam madaalasyaam  taam mathaam madataamaseem
Damshtrakaraalavadanaam  vikrutaasyaam mahabalaam

Ugrakesim Ugrakaraam  somasuryagnilochanaam
Lochanaagnisphulingabhir  bhasmikruta jagatrayeem

Jagatrayam Kshobhayanteem  bhakshayanteem muhurmuhuh
Khadgam cha musalam chaiva  halam soNitapaatrakam

Dadhathim cha chaturhastaam  sarvaabharaNabhushitaam
Gunjaamaalaam sankhamaalaam  nanaratnairvaratakaih

Haaranupurakeyura  katakairupashobhitaam
Vairipatnikantasutra  cchedinim krurarupinim

Kruddhodhataam prajaahantru  kshurikevasthitaam sadaa
devataardhoruyugaLaam  Ripusamhaara tandavaam

Rudrasaktim sadotyuktaam  ishwareem paradevataam
Vibhajya kanTanetrabhyaam  pibantim asrujam ripoh

GokanTe madasaardulo  Gajakante hariryathaa
Kupitaayaam cha vaaraahyaam  patanteem naasayat ripun

Sarve samudraah sushyanti  kampathe sarvadevataah
Vidhivishnusivendraadyaa  mrityubhitaah palaaitaah

Evam jagatrayakshobha  karakakrodhasamyutaam
Sadhakasya purah sthitva  pradravanteem muhurmuhuh

Lelihaanaam brihadjihvaam  Rakthapaana vinodineem
Tavk asru mamsa medhosthi  Majja SukraaNi Sarvada

Bhakshayanteem Bhakthasatrun  RipuNaam PraNahaariNeem
Evam Vidhaam Mahadevim  Dhyaye(a)ham Kaaryasiddhaye

satrunasanarupaaNi  KarmaaNi kuru panchami
mama satrun bhakshayaashu  Ghaataya(a)sadhakaan ripun

sarvasatruvinaasaartham  tvaameva saranam gatah
tasmaatavasyam vaaraahi  satruNaam kuru nasanam

Yatha nasyanti ripava  statha vidveshaNam kuru
Yasmin Maale ripun tubhyam  aham vakshyaami tattvatah
Maam drishtva ye janaa nityam  vidvishanti hananthi cha
Dushayanti cha nindanti  vaaraahi taamscha maaraya

Hanthu te musalah satrun  aasaneh patana diva
Satrugraamaan gruhaan desaan  raashtraan pravisha sarvasah

Ucchataya cha vaaraahi  kaakava dbhrama(a)su taan
(Amuka amuka) samjnanaam  satrunaam cha parasparam


Daaridryam me hana hana  satru samhara samhara
Upadravebhyo maam raksha  vaaraahi bhakthavatsale

Etat Kiraatavaaraahyaah  stotram aapannivaraNam
Maaraka SarvasatruNaam  Sarvaabhishta Phalapradam

Trisandhyam paTate yasthu  stotrokthaphala masnute
Musalena(a)tha satrunscha  maarayanteem smaranti ye

Taarkshyaarudham suvarnaabham  Japettesham na samshayah
Achiraa dustaram saadhyam  hastena(a) krishya deeyate

Evam dhyayet japet devim  jana vashya mavaapnuyaat
Damshtradhruta bhujaam nityam  praanavaayum prayacchati

Durvaabhaam samsmaret ddevim  bhulaabham yaati buddhimaan
sakaleshTaarthatha devi  sadhaka stotra durlabhah


Thanks : ambaa-l A list for devotees of shriimaata

No comments:

Post a Comment